Declension table of ?viṣṇuvṛddha

Deva

MasculineSingularDualPlural
Nominativeviṣṇuvṛddhaḥ viṣṇuvṛddhau viṣṇuvṛddhāḥ
Vocativeviṣṇuvṛddha viṣṇuvṛddhau viṣṇuvṛddhāḥ
Accusativeviṣṇuvṛddham viṣṇuvṛddhau viṣṇuvṛddhān
Instrumentalviṣṇuvṛddhena viṣṇuvṛddhābhyām viṣṇuvṛddhaiḥ viṣṇuvṛddhebhiḥ
Dativeviṣṇuvṛddhāya viṣṇuvṛddhābhyām viṣṇuvṛddhebhyaḥ
Ablativeviṣṇuvṛddhāt viṣṇuvṛddhābhyām viṣṇuvṛddhebhyaḥ
Genitiveviṣṇuvṛddhasya viṣṇuvṛddhayoḥ viṣṇuvṛddhānām
Locativeviṣṇuvṛddhe viṣṇuvṛddhayoḥ viṣṇuvṛddheṣu

Compound viṣṇuvṛddha -

Adverb -viṣṇuvṛddham -viṣṇuvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria