Declension table of ?viṣṇūvaruṇa

Deva

MasculineSingularDualPlural
Nominativeviṣṇūvaruṇaḥ viṣṇūvaruṇau viṣṇūvaruṇāḥ
Vocativeviṣṇūvaruṇa viṣṇūvaruṇau viṣṇūvaruṇāḥ
Accusativeviṣṇūvaruṇam viṣṇūvaruṇau viṣṇūvaruṇān
Instrumentalviṣṇūvaruṇena viṣṇūvaruṇābhyām viṣṇūvaruṇaiḥ viṣṇūvaruṇebhiḥ
Dativeviṣṇūvaruṇāya viṣṇūvaruṇābhyām viṣṇūvaruṇebhyaḥ
Ablativeviṣṇūvaruṇāt viṣṇūvaruṇābhyām viṣṇūvaruṇebhyaḥ
Genitiveviṣṇūvaruṇasya viṣṇūvaruṇayoḥ viṣṇūvaruṇānām
Locativeviṣṇūvaruṇe viṣṇūvaruṇayoḥ viṣṇūvaruṇeṣu

Compound viṣṇūvaruṇa -

Adverb -viṣṇūvaruṇam -viṣṇūvaruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria