Declension table of ?viṣṇūpādhyāya

Deva

MasculineSingularDualPlural
Nominativeviṣṇūpādhyāyaḥ viṣṇūpādhyāyau viṣṇūpādhyāyāḥ
Vocativeviṣṇūpādhyāya viṣṇūpādhyāyau viṣṇūpādhyāyāḥ
Accusativeviṣṇūpādhyāyam viṣṇūpādhyāyau viṣṇūpādhyāyān
Instrumentalviṣṇūpādhyāyena viṣṇūpādhyāyābhyām viṣṇūpādhyāyaiḥ viṣṇūpādhyāyebhiḥ
Dativeviṣṇūpādhyāyāya viṣṇūpādhyāyābhyām viṣṇūpādhyāyebhyaḥ
Ablativeviṣṇūpādhyāyāt viṣṇūpādhyāyābhyām viṣṇūpādhyāyebhyaḥ
Genitiveviṣṇūpādhyāyasya viṣṇūpādhyāyayoḥ viṣṇūpādhyāyānām
Locativeviṣṇūpādhyāye viṣṇūpādhyāyayoḥ viṣṇūpādhyāyeṣu

Compound viṣṇūpādhyāya -

Adverb -viṣṇūpādhyāyam -viṣṇūpādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria