Declension table of ?viṣṇutulyaparākramā

Deva

FeminineSingularDualPlural
Nominativeviṣṇutulyaparākramā viṣṇutulyaparākrame viṣṇutulyaparākramāḥ
Vocativeviṣṇutulyaparākrame viṣṇutulyaparākrame viṣṇutulyaparākramāḥ
Accusativeviṣṇutulyaparākramām viṣṇutulyaparākrame viṣṇutulyaparākramāḥ
Instrumentalviṣṇutulyaparākramayā viṣṇutulyaparākramābhyām viṣṇutulyaparākramābhiḥ
Dativeviṣṇutulyaparākramāyai viṣṇutulyaparākramābhyām viṣṇutulyaparākramābhyaḥ
Ablativeviṣṇutulyaparākramāyāḥ viṣṇutulyaparākramābhyām viṣṇutulyaparākramābhyaḥ
Genitiveviṣṇutulyaparākramāyāḥ viṣṇutulyaparākramayoḥ viṣṇutulyaparākramāṇām
Locativeviṣṇutulyaparākramāyām viṣṇutulyaparākramayoḥ viṣṇutulyaparākramāsu

Adverb -viṣṇutulyaparākramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria