Declension table of ?viṣṇutulyaparākrama

Deva

NeuterSingularDualPlural
Nominativeviṣṇutulyaparākramam viṣṇutulyaparākrame viṣṇutulyaparākramāṇi
Vocativeviṣṇutulyaparākrama viṣṇutulyaparākrame viṣṇutulyaparākramāṇi
Accusativeviṣṇutulyaparākramam viṣṇutulyaparākrame viṣṇutulyaparākramāṇi
Instrumentalviṣṇutulyaparākrameṇa viṣṇutulyaparākramābhyām viṣṇutulyaparākramaiḥ
Dativeviṣṇutulyaparākramāya viṣṇutulyaparākramābhyām viṣṇutulyaparākramebhyaḥ
Ablativeviṣṇutulyaparākramāt viṣṇutulyaparākramābhyām viṣṇutulyaparākramebhyaḥ
Genitiveviṣṇutulyaparākramasya viṣṇutulyaparākramayoḥ viṣṇutulyaparākramāṇām
Locativeviṣṇutulyaparākrame viṣṇutulyaparākramayoḥ viṣṇutulyaparākrameṣu

Compound viṣṇutulyaparākrama -

Adverb -viṣṇutulyaparākramam -viṣṇutulyaparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria