Declension table of ?viṣṇutoṣiṇī

Deva

FeminineSingularDualPlural
Nominativeviṣṇutoṣiṇī viṣṇutoṣiṇyau viṣṇutoṣiṇyaḥ
Vocativeviṣṇutoṣiṇi viṣṇutoṣiṇyau viṣṇutoṣiṇyaḥ
Accusativeviṣṇutoṣiṇīm viṣṇutoṣiṇyau viṣṇutoṣiṇīḥ
Instrumentalviṣṇutoṣiṇyā viṣṇutoṣiṇībhyām viṣṇutoṣiṇībhiḥ
Dativeviṣṇutoṣiṇyai viṣṇutoṣiṇībhyām viṣṇutoṣiṇībhyaḥ
Ablativeviṣṇutoṣiṇyāḥ viṣṇutoṣiṇībhyām viṣṇutoṣiṇībhyaḥ
Genitiveviṣṇutoṣiṇyāḥ viṣṇutoṣiṇyoḥ viṣṇutoṣiṇīnām
Locativeviṣṇutoṣiṇyām viṣṇutoṣiṇyoḥ viṣṇutoṣiṇīṣu

Compound viṣṇutoṣiṇi - viṣṇutoṣiṇī -

Adverb -viṣṇutoṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria