Declension table of ?viṣṇutīrtha

Deva

NeuterSingularDualPlural
Nominativeviṣṇutīrtham viṣṇutīrthe viṣṇutīrthāni
Vocativeviṣṇutīrtha viṣṇutīrthe viṣṇutīrthāni
Accusativeviṣṇutīrtham viṣṇutīrthe viṣṇutīrthāni
Instrumentalviṣṇutīrthena viṣṇutīrthābhyām viṣṇutīrthaiḥ
Dativeviṣṇutīrthāya viṣṇutīrthābhyām viṣṇutīrthebhyaḥ
Ablativeviṣṇutīrthāt viṣṇutīrthābhyām viṣṇutīrthebhyaḥ
Genitiveviṣṇutīrthasya viṣṇutīrthayoḥ viṣṇutīrthānām
Locativeviṣṇutīrthe viṣṇutīrthayoḥ viṣṇutīrtheṣu

Compound viṣṇutīrtha -

Adverb -viṣṇutīrtham -viṣṇutīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria