Declension table of ?viṣṇutattvarahasyakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativeviṣṇutattvarahasyakhaṇḍanam viṣṇutattvarahasyakhaṇḍane viṣṇutattvarahasyakhaṇḍanāni
Vocativeviṣṇutattvarahasyakhaṇḍana viṣṇutattvarahasyakhaṇḍane viṣṇutattvarahasyakhaṇḍanāni
Accusativeviṣṇutattvarahasyakhaṇḍanam viṣṇutattvarahasyakhaṇḍane viṣṇutattvarahasyakhaṇḍanāni
Instrumentalviṣṇutattvarahasyakhaṇḍanena viṣṇutattvarahasyakhaṇḍanābhyām viṣṇutattvarahasyakhaṇḍanaiḥ
Dativeviṣṇutattvarahasyakhaṇḍanāya viṣṇutattvarahasyakhaṇḍanābhyām viṣṇutattvarahasyakhaṇḍanebhyaḥ
Ablativeviṣṇutattvarahasyakhaṇḍanāt viṣṇutattvarahasyakhaṇḍanābhyām viṣṇutattvarahasyakhaṇḍanebhyaḥ
Genitiveviṣṇutattvarahasyakhaṇḍanasya viṣṇutattvarahasyakhaṇḍanayoḥ viṣṇutattvarahasyakhaṇḍanānām
Locativeviṣṇutattvarahasyakhaṇḍane viṣṇutattvarahasyakhaṇḍanayoḥ viṣṇutattvarahasyakhaṇḍaneṣu

Compound viṣṇutattvarahasyakhaṇḍana -

Adverb -viṣṇutattvarahasyakhaṇḍanam -viṣṇutattvarahasyakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria