Declension table of ?viṣṇutattvanirṇaya

Deva

MasculineSingularDualPlural
Nominativeviṣṇutattvanirṇayaḥ viṣṇutattvanirṇayau viṣṇutattvanirṇayāḥ
Vocativeviṣṇutattvanirṇaya viṣṇutattvanirṇayau viṣṇutattvanirṇayāḥ
Accusativeviṣṇutattvanirṇayam viṣṇutattvanirṇayau viṣṇutattvanirṇayān
Instrumentalviṣṇutattvanirṇayena viṣṇutattvanirṇayābhyām viṣṇutattvanirṇayaiḥ viṣṇutattvanirṇayebhiḥ
Dativeviṣṇutattvanirṇayāya viṣṇutattvanirṇayābhyām viṣṇutattvanirṇayebhyaḥ
Ablativeviṣṇutattvanirṇayāt viṣṇutattvanirṇayābhyām viṣṇutattvanirṇayebhyaḥ
Genitiveviṣṇutattvanirṇayasya viṣṇutattvanirṇayayoḥ viṣṇutattvanirṇayānām
Locativeviṣṇutattvanirṇaye viṣṇutattvanirṇayayoḥ viṣṇutattvanirṇayeṣu

Compound viṣṇutattvanirṇaya -

Adverb -viṣṇutattvanirṇayam -viṣṇutattvanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria