Declension table of ?viṣṇutattva

Deva

NeuterSingularDualPlural
Nominativeviṣṇutattvam viṣṇutattve viṣṇutattvāni
Vocativeviṣṇutattva viṣṇutattve viṣṇutattvāni
Accusativeviṣṇutattvam viṣṇutattve viṣṇutattvāni
Instrumentalviṣṇutattvena viṣṇutattvābhyām viṣṇutattvaiḥ
Dativeviṣṇutattvāya viṣṇutattvābhyām viṣṇutattvebhyaḥ
Ablativeviṣṇutattvāt viṣṇutattvābhyām viṣṇutattvebhyaḥ
Genitiveviṣṇutattvasya viṣṇutattvayoḥ viṣṇutattvānām
Locativeviṣṇutattve viṣṇutattvayoḥ viṣṇutattveṣu

Compound viṣṇutattva -

Adverb -viṣṇutattvam -viṣṇutattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria