Declension table of ?viṣṇutarpaṇavidhi

Deva

MasculineSingularDualPlural
Nominativeviṣṇutarpaṇavidhiḥ viṣṇutarpaṇavidhī viṣṇutarpaṇavidhayaḥ
Vocativeviṣṇutarpaṇavidhe viṣṇutarpaṇavidhī viṣṇutarpaṇavidhayaḥ
Accusativeviṣṇutarpaṇavidhim viṣṇutarpaṇavidhī viṣṇutarpaṇavidhīn
Instrumentalviṣṇutarpaṇavidhinā viṣṇutarpaṇavidhibhyām viṣṇutarpaṇavidhibhiḥ
Dativeviṣṇutarpaṇavidhaye viṣṇutarpaṇavidhibhyām viṣṇutarpaṇavidhibhyaḥ
Ablativeviṣṇutarpaṇavidheḥ viṣṇutarpaṇavidhibhyām viṣṇutarpaṇavidhibhyaḥ
Genitiveviṣṇutarpaṇavidheḥ viṣṇutarpaṇavidhyoḥ viṣṇutarpaṇavidhīnām
Locativeviṣṇutarpaṇavidhau viṣṇutarpaṇavidhyoḥ viṣṇutarpaṇavidhiṣu

Compound viṣṇutarpaṇavidhi -

Adverb -viṣṇutarpaṇavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria