Declension table of ?viṣṇutarpaṇa

Deva

NeuterSingularDualPlural
Nominativeviṣṇutarpaṇam viṣṇutarpaṇe viṣṇutarpaṇāni
Vocativeviṣṇutarpaṇa viṣṇutarpaṇe viṣṇutarpaṇāni
Accusativeviṣṇutarpaṇam viṣṇutarpaṇe viṣṇutarpaṇāni
Instrumentalviṣṇutarpaṇena viṣṇutarpaṇābhyām viṣṇutarpaṇaiḥ
Dativeviṣṇutarpaṇāya viṣṇutarpaṇābhyām viṣṇutarpaṇebhyaḥ
Ablativeviṣṇutarpaṇāt viṣṇutarpaṇābhyām viṣṇutarpaṇebhyaḥ
Genitiveviṣṇutarpaṇasya viṣṇutarpaṇayoḥ viṣṇutarpaṇānām
Locativeviṣṇutarpaṇe viṣṇutarpaṇayoḥ viṣṇutarpaṇeṣu

Compound viṣṇutarpaṇa -

Adverb -viṣṇutarpaṇam -viṣṇutarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria