Declension table of ?viṣṇutaila

Deva

NeuterSingularDualPlural
Nominativeviṣṇutailam viṣṇutaile viṣṇutailāni
Vocativeviṣṇutaila viṣṇutaile viṣṇutailāni
Accusativeviṣṇutailam viṣṇutaile viṣṇutailāni
Instrumentalviṣṇutailena viṣṇutailābhyām viṣṇutailaiḥ
Dativeviṣṇutailāya viṣṇutailābhyām viṣṇutailebhyaḥ
Ablativeviṣṇutailāt viṣṇutailābhyām viṣṇutailebhyaḥ
Genitiveviṣṇutailasya viṣṇutailayoḥ viṣṇutailānām
Locativeviṣṇutaile viṣṇutailayoḥ viṣṇutaileṣu

Compound viṣṇutaila -

Adverb -viṣṇutailam -viṣṇutailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria