Declension table of ?viṣṇutātparyanirṇaya

Deva

MasculineSingularDualPlural
Nominativeviṣṇutātparyanirṇayaḥ viṣṇutātparyanirṇayau viṣṇutātparyanirṇayāḥ
Vocativeviṣṇutātparyanirṇaya viṣṇutātparyanirṇayau viṣṇutātparyanirṇayāḥ
Accusativeviṣṇutātparyanirṇayam viṣṇutātparyanirṇayau viṣṇutātparyanirṇayān
Instrumentalviṣṇutātparyanirṇayena viṣṇutātparyanirṇayābhyām viṣṇutātparyanirṇayaiḥ viṣṇutātparyanirṇayebhiḥ
Dativeviṣṇutātparyanirṇayāya viṣṇutātparyanirṇayābhyām viṣṇutātparyanirṇayebhyaḥ
Ablativeviṣṇutātparyanirṇayāt viṣṇutātparyanirṇayābhyām viṣṇutātparyanirṇayebhyaḥ
Genitiveviṣṇutātparyanirṇayasya viṣṇutātparyanirṇayayoḥ viṣṇutātparyanirṇayānām
Locativeviṣṇutātparyanirṇaye viṣṇutātparyanirṇayayoḥ viṣṇutātparyanirṇayeṣu

Compound viṣṇutātparyanirṇaya -

Adverb -viṣṇutātparyanirṇayam -viṣṇutātparyanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria