Declension table of ?viṣṇusvarūpadhyānādivarṇana

Deva

NeuterSingularDualPlural
Nominativeviṣṇusvarūpadhyānādivarṇanam viṣṇusvarūpadhyānādivarṇane viṣṇusvarūpadhyānādivarṇanāni
Vocativeviṣṇusvarūpadhyānādivarṇana viṣṇusvarūpadhyānādivarṇane viṣṇusvarūpadhyānādivarṇanāni
Accusativeviṣṇusvarūpadhyānādivarṇanam viṣṇusvarūpadhyānādivarṇane viṣṇusvarūpadhyānādivarṇanāni
Instrumentalviṣṇusvarūpadhyānādivarṇanena viṣṇusvarūpadhyānādivarṇanābhyām viṣṇusvarūpadhyānādivarṇanaiḥ
Dativeviṣṇusvarūpadhyānādivarṇanāya viṣṇusvarūpadhyānādivarṇanābhyām viṣṇusvarūpadhyānādivarṇanebhyaḥ
Ablativeviṣṇusvarūpadhyānādivarṇanāt viṣṇusvarūpadhyānādivarṇanābhyām viṣṇusvarūpadhyānādivarṇanebhyaḥ
Genitiveviṣṇusvarūpadhyānādivarṇanasya viṣṇusvarūpadhyānādivarṇanayoḥ viṣṇusvarūpadhyānādivarṇanānām
Locativeviṣṇusvarūpadhyānādivarṇane viṣṇusvarūpadhyānādivarṇanayoḥ viṣṇusvarūpadhyānādivarṇaneṣu

Compound viṣṇusvarūpadhyānādivarṇana -

Adverb -viṣṇusvarūpadhyānādivarṇanam -viṣṇusvarūpadhyānādivarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria