Declension table of ?viṣṇusvāmin

Deva

MasculineSingularDualPlural
Nominativeviṣṇusvāmī viṣṇusvāminau viṣṇusvāminaḥ
Vocativeviṣṇusvāmin viṣṇusvāminau viṣṇusvāminaḥ
Accusativeviṣṇusvāminam viṣṇusvāminau viṣṇusvāminaḥ
Instrumentalviṣṇusvāminā viṣṇusvāmibhyām viṣṇusvāmibhiḥ
Dativeviṣṇusvāmine viṣṇusvāmibhyām viṣṇusvāmibhyaḥ
Ablativeviṣṇusvāminaḥ viṣṇusvāmibhyām viṣṇusvāmibhyaḥ
Genitiveviṣṇusvāminaḥ viṣṇusvāminoḥ viṣṇusvāminām
Locativeviṣṇusvāmini viṣṇusvāminoḥ viṣṇusvāmiṣu

Compound viṣṇusvāmi -

Adverb -viṣṇusvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria