Declension table of ?viṣṇusūtra

Deva

NeuterSingularDualPlural
Nominativeviṣṇusūtram viṣṇusūtre viṣṇusūtrāṇi
Vocativeviṣṇusūtra viṣṇusūtre viṣṇusūtrāṇi
Accusativeviṣṇusūtram viṣṇusūtre viṣṇusūtrāṇi
Instrumentalviṣṇusūtreṇa viṣṇusūtrābhyām viṣṇusūtraiḥ
Dativeviṣṇusūtrāya viṣṇusūtrābhyām viṣṇusūtrebhyaḥ
Ablativeviṣṇusūtrāt viṣṇusūtrābhyām viṣṇusūtrebhyaḥ
Genitiveviṣṇusūtrasya viṣṇusūtrayoḥ viṣṇusūtrāṇām
Locativeviṣṇusūtre viṣṇusūtrayoḥ viṣṇusūtreṣu

Compound viṣṇusūtra -

Adverb -viṣṇusūtram -viṣṇusūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria