Declension table of ?viṣṇustavarāja

Deva

MasculineSingularDualPlural
Nominativeviṣṇustavarājaḥ viṣṇustavarājau viṣṇustavarājāḥ
Vocativeviṣṇustavarāja viṣṇustavarājau viṣṇustavarājāḥ
Accusativeviṣṇustavarājam viṣṇustavarājau viṣṇustavarājān
Instrumentalviṣṇustavarājena viṣṇustavarājābhyām viṣṇustavarājaiḥ viṣṇustavarājebhiḥ
Dativeviṣṇustavarājāya viṣṇustavarājābhyām viṣṇustavarājebhyaḥ
Ablativeviṣṇustavarājāt viṣṇustavarājābhyām viṣṇustavarājebhyaḥ
Genitiveviṣṇustavarājasya viṣṇustavarājayoḥ viṣṇustavarājānām
Locativeviṣṇustavarāje viṣṇustavarājayoḥ viṣṇustavarājeṣu

Compound viṣṇustavarāja -

Adverb -viṣṇustavarājam -viṣṇustavarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria