Declension table of ?viṣṇusiddhāntalīlāvatī

Deva

FeminineSingularDualPlural
Nominativeviṣṇusiddhāntalīlāvatī viṣṇusiddhāntalīlāvatyau viṣṇusiddhāntalīlāvatyaḥ
Vocativeviṣṇusiddhāntalīlāvati viṣṇusiddhāntalīlāvatyau viṣṇusiddhāntalīlāvatyaḥ
Accusativeviṣṇusiddhāntalīlāvatīm viṣṇusiddhāntalīlāvatyau viṣṇusiddhāntalīlāvatīḥ
Instrumentalviṣṇusiddhāntalīlāvatyā viṣṇusiddhāntalīlāvatībhyām viṣṇusiddhāntalīlāvatībhiḥ
Dativeviṣṇusiddhāntalīlāvatyai viṣṇusiddhāntalīlāvatībhyām viṣṇusiddhāntalīlāvatībhyaḥ
Ablativeviṣṇusiddhāntalīlāvatyāḥ viṣṇusiddhāntalīlāvatībhyām viṣṇusiddhāntalīlāvatībhyaḥ
Genitiveviṣṇusiddhāntalīlāvatyāḥ viṣṇusiddhāntalīlāvatyoḥ viṣṇusiddhāntalīlāvatīnām
Locativeviṣṇusiddhāntalīlāvatyām viṣṇusiddhāntalīlāvatyoḥ viṣṇusiddhāntalīlāvatīṣu

Compound viṣṇusiddhāntalīlāvati - viṣṇusiddhāntalīlāvatī -

Adverb -viṣṇusiddhāntalīlāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria