Declension table of ?viṣṇusiddhānta

Deva

MasculineSingularDualPlural
Nominativeviṣṇusiddhāntaḥ viṣṇusiddhāntau viṣṇusiddhāntāḥ
Vocativeviṣṇusiddhānta viṣṇusiddhāntau viṣṇusiddhāntāḥ
Accusativeviṣṇusiddhāntam viṣṇusiddhāntau viṣṇusiddhāntān
Instrumentalviṣṇusiddhāntena viṣṇusiddhāntābhyām viṣṇusiddhāntaiḥ viṣṇusiddhāntebhiḥ
Dativeviṣṇusiddhāntāya viṣṇusiddhāntābhyām viṣṇusiddhāntebhyaḥ
Ablativeviṣṇusiddhāntāt viṣṇusiddhāntābhyām viṣṇusiddhāntebhyaḥ
Genitiveviṣṇusiddhāntasya viṣṇusiddhāntayoḥ viṣṇusiddhāntānām
Locativeviṣṇusiddhānte viṣṇusiddhāntayoḥ viṣṇusiddhānteṣu

Compound viṣṇusiddhānta -

Adverb -viṣṇusiddhāntam -viṣṇusiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria