Declension table of ?viṣṇusiṃha

Deva

MasculineSingularDualPlural
Nominativeviṣṇusiṃhaḥ viṣṇusiṃhau viṣṇusiṃhāḥ
Vocativeviṣṇusiṃha viṣṇusiṃhau viṣṇusiṃhāḥ
Accusativeviṣṇusiṃham viṣṇusiṃhau viṣṇusiṃhān
Instrumentalviṣṇusiṃhena viṣṇusiṃhābhyām viṣṇusiṃhaiḥ viṣṇusiṃhebhiḥ
Dativeviṣṇusiṃhāya viṣṇusiṃhābhyām viṣṇusiṃhebhyaḥ
Ablativeviṣṇusiṃhāt viṣṇusiṃhābhyām viṣṇusiṃhebhyaḥ
Genitiveviṣṇusiṃhasya viṣṇusiṃhayoḥ viṣṇusiṃhānām
Locativeviṣṇusiṃhe viṣṇusiṃhayoḥ viṣṇusiṃheṣu

Compound viṣṇusiṃha -

Adverb -viṣṇusiṃham -viṣṇusiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria