Declension table of ?viṣṇusarvajña

Deva

MasculineSingularDualPlural
Nominativeviṣṇusarvajñaḥ viṣṇusarvajñau viṣṇusarvajñāḥ
Vocativeviṣṇusarvajña viṣṇusarvajñau viṣṇusarvajñāḥ
Accusativeviṣṇusarvajñam viṣṇusarvajñau viṣṇusarvajñān
Instrumentalviṣṇusarvajñena viṣṇusarvajñābhyām viṣṇusarvajñaiḥ viṣṇusarvajñebhiḥ
Dativeviṣṇusarvajñāya viṣṇusarvajñābhyām viṣṇusarvajñebhyaḥ
Ablativeviṣṇusarvajñāt viṣṇusarvajñābhyām viṣṇusarvajñebhyaḥ
Genitiveviṣṇusarvajñasya viṣṇusarvajñayoḥ viṣṇusarvajñānām
Locativeviṣṇusarvajñe viṣṇusarvajñayoḥ viṣṇusarvajñeṣu

Compound viṣṇusarvajña -

Adverb -viṣṇusarvajñam -viṣṇusarvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria