Declension table of ?viṣṇusarastīrtha

Deva

NeuterSingularDualPlural
Nominativeviṣṇusarastīrtham viṣṇusarastīrthe viṣṇusarastīrthāni
Vocativeviṣṇusarastīrtha viṣṇusarastīrthe viṣṇusarastīrthāni
Accusativeviṣṇusarastīrtham viṣṇusarastīrthe viṣṇusarastīrthāni
Instrumentalviṣṇusarastīrthena viṣṇusarastīrthābhyām viṣṇusarastīrthaiḥ
Dativeviṣṇusarastīrthāya viṣṇusarastīrthābhyām viṣṇusarastīrthebhyaḥ
Ablativeviṣṇusarastīrthāt viṣṇusarastīrthābhyām viṣṇusarastīrthebhyaḥ
Genitiveviṣṇusarastīrthasya viṣṇusarastīrthayoḥ viṣṇusarastīrthānām
Locativeviṣṇusarastīrthe viṣṇusarastīrthayoḥ viṣṇusarastīrtheṣu

Compound viṣṇusarastīrtha -

Adverb -viṣṇusarastīrtham -viṣṇusarastīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria