Declension table of viṣṇusahasranāmastotra

Deva

NeuterSingularDualPlural
Nominativeviṣṇusahasranāmastotram viṣṇusahasranāmastotre viṣṇusahasranāmastotrāṇi
Vocativeviṣṇusahasranāmastotra viṣṇusahasranāmastotre viṣṇusahasranāmastotrāṇi
Accusativeviṣṇusahasranāmastotram viṣṇusahasranāmastotre viṣṇusahasranāmastotrāṇi
Instrumentalviṣṇusahasranāmastotreṇa viṣṇusahasranāmastotrābhyām viṣṇusahasranāmastotraiḥ
Dativeviṣṇusahasranāmastotrāya viṣṇusahasranāmastotrābhyām viṣṇusahasranāmastotrebhyaḥ
Ablativeviṣṇusahasranāmastotrāt viṣṇusahasranāmastotrābhyām viṣṇusahasranāmastotrebhyaḥ
Genitiveviṣṇusahasranāmastotrasya viṣṇusahasranāmastotrayoḥ viṣṇusahasranāmastotrāṇām
Locativeviṣṇusahasranāmastotre viṣṇusahasranāmastotrayoḥ viṣṇusahasranāmastotreṣu

Compound viṣṇusahasranāmastotra -

Adverb -viṣṇusahasranāmastotram -viṣṇusahasranāmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria