Declension table of ?viṣṇusahasranāmakathana

Deva

NeuterSingularDualPlural
Nominativeviṣṇusahasranāmakathanam viṣṇusahasranāmakathane viṣṇusahasranāmakathanāni
Vocativeviṣṇusahasranāmakathana viṣṇusahasranāmakathane viṣṇusahasranāmakathanāni
Accusativeviṣṇusahasranāmakathanam viṣṇusahasranāmakathane viṣṇusahasranāmakathanāni
Instrumentalviṣṇusahasranāmakathanena viṣṇusahasranāmakathanābhyām viṣṇusahasranāmakathanaiḥ
Dativeviṣṇusahasranāmakathanāya viṣṇusahasranāmakathanābhyām viṣṇusahasranāmakathanebhyaḥ
Ablativeviṣṇusahasranāmakathanāt viṣṇusahasranāmakathanābhyām viṣṇusahasranāmakathanebhyaḥ
Genitiveviṣṇusahasranāmakathanasya viṣṇusahasranāmakathanayoḥ viṣṇusahasranāmakathanānām
Locativeviṣṇusahasranāmakathane viṣṇusahasranāmakathanayoḥ viṣṇusahasranāmakathaneṣu

Compound viṣṇusahasranāmakathana -

Adverb -viṣṇusahasranāmakathanam -viṣṇusahasranāmakathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria