Declension table of ?viṣṇusahasranāmabhāṣya

Deva

NeuterSingularDualPlural
Nominativeviṣṇusahasranāmabhāṣyam viṣṇusahasranāmabhāṣye viṣṇusahasranāmabhāṣyāṇi
Vocativeviṣṇusahasranāmabhāṣya viṣṇusahasranāmabhāṣye viṣṇusahasranāmabhāṣyāṇi
Accusativeviṣṇusahasranāmabhāṣyam viṣṇusahasranāmabhāṣye viṣṇusahasranāmabhāṣyāṇi
Instrumentalviṣṇusahasranāmabhāṣyeṇa viṣṇusahasranāmabhāṣyābhyām viṣṇusahasranāmabhāṣyaiḥ
Dativeviṣṇusahasranāmabhāṣyāya viṣṇusahasranāmabhāṣyābhyām viṣṇusahasranāmabhāṣyebhyaḥ
Ablativeviṣṇusahasranāmabhāṣyāt viṣṇusahasranāmabhāṣyābhyām viṣṇusahasranāmabhāṣyebhyaḥ
Genitiveviṣṇusahasranāmabhāṣyasya viṣṇusahasranāmabhāṣyayoḥ viṣṇusahasranāmabhāṣyāṇām
Locativeviṣṇusahasranāmabhāṣye viṣṇusahasranāmabhāṣyayoḥ viṣṇusahasranāmabhāṣyeṣu

Compound viṣṇusahasranāmabhāṣya -

Adverb -viṣṇusahasranāmabhāṣyam -viṣṇusahasranāmabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria