Declension table of ?viṣṇusaṃhitā

Deva

FeminineSingularDualPlural
Nominativeviṣṇusaṃhitā viṣṇusaṃhite viṣṇusaṃhitāḥ
Vocativeviṣṇusaṃhite viṣṇusaṃhite viṣṇusaṃhitāḥ
Accusativeviṣṇusaṃhitām viṣṇusaṃhite viṣṇusaṃhitāḥ
Instrumentalviṣṇusaṃhitayā viṣṇusaṃhitābhyām viṣṇusaṃhitābhiḥ
Dativeviṣṇusaṃhitāyai viṣṇusaṃhitābhyām viṣṇusaṃhitābhyaḥ
Ablativeviṣṇusaṃhitāyāḥ viṣṇusaṃhitābhyām viṣṇusaṃhitābhyaḥ
Genitiveviṣṇusaṃhitāyāḥ viṣṇusaṃhitayoḥ viṣṇusaṃhitānām
Locativeviṣṇusaṃhitāyām viṣṇusaṃhitayoḥ viṣṇusaṃhitāsu

Adverb -viṣṇusaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria