Declension table of ?viṣṇuratha

Deva

MasculineSingularDualPlural
Nominativeviṣṇurathaḥ viṣṇurathau viṣṇurathāḥ
Vocativeviṣṇuratha viṣṇurathau viṣṇurathāḥ
Accusativeviṣṇuratham viṣṇurathau viṣṇurathān
Instrumentalviṣṇurathena viṣṇurathābhyām viṣṇurathaiḥ viṣṇurathebhiḥ
Dativeviṣṇurathāya viṣṇurathābhyām viṣṇurathebhyaḥ
Ablativeviṣṇurathāt viṣṇurathābhyām viṣṇurathebhyaḥ
Genitiveviṣṇurathasya viṣṇurathayoḥ viṣṇurathānām
Locativeviṣṇurathe viṣṇurathayoḥ viṣṇuratheṣu

Compound viṣṇuratha -

Adverb -viṣṇuratham -viṣṇurathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria