Declension table of ?viṣṇurahasya

Deva

NeuterSingularDualPlural
Nominativeviṣṇurahasyam viṣṇurahasye viṣṇurahasyāni
Vocativeviṣṇurahasya viṣṇurahasye viṣṇurahasyāni
Accusativeviṣṇurahasyam viṣṇurahasye viṣṇurahasyāni
Instrumentalviṣṇurahasyena viṣṇurahasyābhyām viṣṇurahasyaiḥ
Dativeviṣṇurahasyāya viṣṇurahasyābhyām viṣṇurahasyebhyaḥ
Ablativeviṣṇurahasyāt viṣṇurahasyābhyām viṣṇurahasyebhyaḥ
Genitiveviṣṇurahasyasya viṣṇurahasyayoḥ viṣṇurahasyānām
Locativeviṣṇurahasye viṣṇurahasyayoḥ viṣṇurahasyeṣu

Compound viṣṇurahasya -

Adverb -viṣṇurahasyam -viṣṇurahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria