Declension table of ?viṣṇurāta

Deva

MasculineSingularDualPlural
Nominativeviṣṇurātaḥ viṣṇurātau viṣṇurātāḥ
Vocativeviṣṇurāta viṣṇurātau viṣṇurātāḥ
Accusativeviṣṇurātam viṣṇurātau viṣṇurātān
Instrumentalviṣṇurātena viṣṇurātābhyām viṣṇurātaiḥ viṣṇurātebhiḥ
Dativeviṣṇurātāya viṣṇurātābhyām viṣṇurātebhyaḥ
Ablativeviṣṇurātāt viṣṇurātābhyām viṣṇurātebhyaḥ
Genitiveviṣṇurātasya viṣṇurātayoḥ viṣṇurātānām
Locativeviṣṇurāte viṣṇurātayoḥ viṣṇurāteṣu

Compound viṣṇurāta -

Adverb -viṣṇurātam -viṣṇurātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria