Declension table of ?viṣṇupūjana

Deva

NeuterSingularDualPlural
Nominativeviṣṇupūjanam viṣṇupūjane viṣṇupūjanāni
Vocativeviṣṇupūjana viṣṇupūjane viṣṇupūjanāni
Accusativeviṣṇupūjanam viṣṇupūjane viṣṇupūjanāni
Instrumentalviṣṇupūjanena viṣṇupūjanābhyām viṣṇupūjanaiḥ
Dativeviṣṇupūjanāya viṣṇupūjanābhyām viṣṇupūjanebhyaḥ
Ablativeviṣṇupūjanāt viṣṇupūjanābhyām viṣṇupūjanebhyaḥ
Genitiveviṣṇupūjanasya viṣṇupūjanayoḥ viṣṇupūjanānām
Locativeviṣṇupūjane viṣṇupūjanayoḥ viṣṇupūjaneṣu

Compound viṣṇupūjana -

Adverb -viṣṇupūjanam -viṣṇupūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria