Declension table of ?viṣṇupūjāvidhāna

Deva

NeuterSingularDualPlural
Nominativeviṣṇupūjāvidhānam viṣṇupūjāvidhāne viṣṇupūjāvidhānāni
Vocativeviṣṇupūjāvidhāna viṣṇupūjāvidhāne viṣṇupūjāvidhānāni
Accusativeviṣṇupūjāvidhānam viṣṇupūjāvidhāne viṣṇupūjāvidhānāni
Instrumentalviṣṇupūjāvidhānena viṣṇupūjāvidhānābhyām viṣṇupūjāvidhānaiḥ
Dativeviṣṇupūjāvidhānāya viṣṇupūjāvidhānābhyām viṣṇupūjāvidhānebhyaḥ
Ablativeviṣṇupūjāvidhānāt viṣṇupūjāvidhānābhyām viṣṇupūjāvidhānebhyaḥ
Genitiveviṣṇupūjāvidhānasya viṣṇupūjāvidhānayoḥ viṣṇupūjāvidhānānām
Locativeviṣṇupūjāvidhāne viṣṇupūjāvidhānayoḥ viṣṇupūjāvidhāneṣu

Compound viṣṇupūjāvidhāna -

Adverb -viṣṇupūjāvidhānam -viṣṇupūjāvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria