Declension table of ?viṣṇupūjāpaddhati

Deva

FeminineSingularDualPlural
Nominativeviṣṇupūjāpaddhatiḥ viṣṇupūjāpaddhatī viṣṇupūjāpaddhatayaḥ
Vocativeviṣṇupūjāpaddhate viṣṇupūjāpaddhatī viṣṇupūjāpaddhatayaḥ
Accusativeviṣṇupūjāpaddhatim viṣṇupūjāpaddhatī viṣṇupūjāpaddhatīḥ
Instrumentalviṣṇupūjāpaddhatyā viṣṇupūjāpaddhatibhyām viṣṇupūjāpaddhatibhiḥ
Dativeviṣṇupūjāpaddhatyai viṣṇupūjāpaddhataye viṣṇupūjāpaddhatibhyām viṣṇupūjāpaddhatibhyaḥ
Ablativeviṣṇupūjāpaddhatyāḥ viṣṇupūjāpaddhateḥ viṣṇupūjāpaddhatibhyām viṣṇupūjāpaddhatibhyaḥ
Genitiveviṣṇupūjāpaddhatyāḥ viṣṇupūjāpaddhateḥ viṣṇupūjāpaddhatyoḥ viṣṇupūjāpaddhatīnām
Locativeviṣṇupūjāpaddhatyām viṣṇupūjāpaddhatau viṣṇupūjāpaddhatyoḥ viṣṇupūjāpaddhatiṣu

Compound viṣṇupūjāpaddhati -

Adverb -viṣṇupūjāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria