Declension table of ?viṣṇupūjākrama

Deva

MasculineSingularDualPlural
Nominativeviṣṇupūjākramaḥ viṣṇupūjākramau viṣṇupūjākramāḥ
Vocativeviṣṇupūjākrama viṣṇupūjākramau viṣṇupūjākramāḥ
Accusativeviṣṇupūjākramam viṣṇupūjākramau viṣṇupūjākramān
Instrumentalviṣṇupūjākrameṇa viṣṇupūjākramābhyām viṣṇupūjākramaiḥ viṣṇupūjākramebhiḥ
Dativeviṣṇupūjākramāya viṣṇupūjākramābhyām viṣṇupūjākramebhyaḥ
Ablativeviṣṇupūjākramāt viṣṇupūjākramābhyām viṣṇupūjākramebhyaḥ
Genitiveviṣṇupūjākramasya viṣṇupūjākramayoḥ viṣṇupūjākramāṇām
Locativeviṣṇupūjākrame viṣṇupūjākramayoḥ viṣṇupūjākrameṣu

Compound viṣṇupūjākrama -

Adverb -viṣṇupūjākramam -viṣṇupūjākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria