Declension table of ?viṣṇupūjādīpikā

Deva

FeminineSingularDualPlural
Nominativeviṣṇupūjādīpikā viṣṇupūjādīpike viṣṇupūjādīpikāḥ
Vocativeviṣṇupūjādīpike viṣṇupūjādīpike viṣṇupūjādīpikāḥ
Accusativeviṣṇupūjādīpikām viṣṇupūjādīpike viṣṇupūjādīpikāḥ
Instrumentalviṣṇupūjādīpikayā viṣṇupūjādīpikābhyām viṣṇupūjādīpikābhiḥ
Dativeviṣṇupūjādīpikāyai viṣṇupūjādīpikābhyām viṣṇupūjādīpikābhyaḥ
Ablativeviṣṇupūjādīpikāyāḥ viṣṇupūjādīpikābhyām viṣṇupūjādīpikābhyaḥ
Genitiveviṣṇupūjādīpikāyāḥ viṣṇupūjādīpikayoḥ viṣṇupūjādīpikānām
Locativeviṣṇupūjādīpikāyām viṣṇupūjādīpikayoḥ viṣṇupūjādīpikāsu

Adverb -viṣṇupūjādīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria