Declension table of ?viṣṇupūjā

Deva

FeminineSingularDualPlural
Nominativeviṣṇupūjā viṣṇupūje viṣṇupūjāḥ
Vocativeviṣṇupūje viṣṇupūje viṣṇupūjāḥ
Accusativeviṣṇupūjām viṣṇupūje viṣṇupūjāḥ
Instrumentalviṣṇupūjayā viṣṇupūjābhyām viṣṇupūjābhiḥ
Dativeviṣṇupūjāyai viṣṇupūjābhyām viṣṇupūjābhyaḥ
Ablativeviṣṇupūjāyāḥ viṣṇupūjābhyām viṣṇupūjābhyaḥ
Genitiveviṣṇupūjāyāḥ viṣṇupūjayoḥ viṣṇupūjānām
Locativeviṣṇupūjāyām viṣṇupūjayoḥ viṣṇupūjāsu

Adverb -viṣṇupūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria