Declension table of ?viṣṇuputra

Deva

MasculineSingularDualPlural
Nominativeviṣṇuputraḥ viṣṇuputrau viṣṇuputrāḥ
Vocativeviṣṇuputra viṣṇuputrau viṣṇuputrāḥ
Accusativeviṣṇuputram viṣṇuputrau viṣṇuputrān
Instrumentalviṣṇuputreṇa viṣṇuputrābhyām viṣṇuputraiḥ viṣṇuputrebhiḥ
Dativeviṣṇuputrāya viṣṇuputrābhyām viṣṇuputrebhyaḥ
Ablativeviṣṇuputrāt viṣṇuputrābhyām viṣṇuputrebhyaḥ
Genitiveviṣṇuputrasya viṣṇuputrayoḥ viṣṇuputrāṇām
Locativeviṣṇuputre viṣṇuputrayoḥ viṣṇuputreṣu

Compound viṣṇuputra -

Adverb -viṣṇuputram -viṣṇuputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria