Declension table of viṣṇupurī

Deva

FeminineSingularDualPlural
Nominativeviṣṇupurī viṣṇupuryau viṣṇupuryaḥ
Vocativeviṣṇupuri viṣṇupuryau viṣṇupuryaḥ
Accusativeviṣṇupurīm viṣṇupuryau viṣṇupurīḥ
Instrumentalviṣṇupuryā viṣṇupurībhyām viṣṇupurībhiḥ
Dativeviṣṇupuryai viṣṇupurībhyām viṣṇupurībhyaḥ
Ablativeviṣṇupuryāḥ viṣṇupurībhyām viṣṇupurībhyaḥ
Genitiveviṣṇupuryāḥ viṣṇupuryoḥ viṣṇupurīṇām
Locativeviṣṇupuryām viṣṇupuryoḥ viṣṇupurīṣu

Compound viṣṇupuri - viṣṇupurī -

Adverb -viṣṇupuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria