Declension table of viṣṇupurāṇa

Deva

NeuterSingularDualPlural
Nominativeviṣṇupurāṇam viṣṇupurāṇe viṣṇupurāṇāni
Vocativeviṣṇupurāṇa viṣṇupurāṇe viṣṇupurāṇāni
Accusativeviṣṇupurāṇam viṣṇupurāṇe viṣṇupurāṇāni
Instrumentalviṣṇupurāṇena viṣṇupurāṇābhyām viṣṇupurāṇaiḥ
Dativeviṣṇupurāṇāya viṣṇupurāṇābhyām viṣṇupurāṇebhyaḥ
Ablativeviṣṇupurāṇāt viṣṇupurāṇābhyām viṣṇupurāṇebhyaḥ
Genitiveviṣṇupurāṇasya viṣṇupurāṇayoḥ viṣṇupurāṇānām
Locativeviṣṇupurāṇe viṣṇupurāṇayoḥ viṣṇupurāṇeṣu

Compound viṣṇupurāṇa -

Adverb -viṣṇupurāṇam -viṣṇupurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria