Declension table of viṣṇupura

Deva

NeuterSingularDualPlural
Nominativeviṣṇupuram viṣṇupure viṣṇupurāṇi
Vocativeviṣṇupura viṣṇupure viṣṇupurāṇi
Accusativeviṣṇupuram viṣṇupure viṣṇupurāṇi
Instrumentalviṣṇupureṇa viṣṇupurābhyām viṣṇupuraiḥ
Dativeviṣṇupurāya viṣṇupurābhyām viṣṇupurebhyaḥ
Ablativeviṣṇupurāt viṣṇupurābhyām viṣṇupurebhyaḥ
Genitiveviṣṇupurasya viṣṇupurayoḥ viṣṇupurāṇām
Locativeviṣṇupure viṣṇupurayoḥ viṣṇupureṣu

Compound viṣṇupura -

Adverb -viṣṇupuram -viṣṇupurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria