Declension table of ?viṣṇuprītivāda

Deva

MasculineSingularDualPlural
Nominativeviṣṇuprītivādaḥ viṣṇuprītivādau viṣṇuprītivādāḥ
Vocativeviṣṇuprītivāda viṣṇuprītivādau viṣṇuprītivādāḥ
Accusativeviṣṇuprītivādam viṣṇuprītivādau viṣṇuprītivādān
Instrumentalviṣṇuprītivādena viṣṇuprītivādābhyām viṣṇuprītivādaiḥ viṣṇuprītivādebhiḥ
Dativeviṣṇuprītivādāya viṣṇuprītivādābhyām viṣṇuprītivādebhyaḥ
Ablativeviṣṇuprītivādāt viṣṇuprītivādābhyām viṣṇuprītivādebhyaḥ
Genitiveviṣṇuprītivādasya viṣṇuprītivādayoḥ viṣṇuprītivādānām
Locativeviṣṇuprītivāde viṣṇuprītivādayoḥ viṣṇuprītivādeṣu

Compound viṣṇuprītivāda -

Adverb -viṣṇuprītivādam -viṣṇuprītivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria