Declension table of ?viṣṇupratimāsamprokṣaṇavidhi

Deva

MasculineSingularDualPlural
Nominativeviṣṇupratimāsamprokṣaṇavidhiḥ viṣṇupratimāsamprokṣaṇavidhī viṣṇupratimāsamprokṣaṇavidhayaḥ
Vocativeviṣṇupratimāsamprokṣaṇavidhe viṣṇupratimāsamprokṣaṇavidhī viṣṇupratimāsamprokṣaṇavidhayaḥ
Accusativeviṣṇupratimāsamprokṣaṇavidhim viṣṇupratimāsamprokṣaṇavidhī viṣṇupratimāsamprokṣaṇavidhīn
Instrumentalviṣṇupratimāsamprokṣaṇavidhinā viṣṇupratimāsamprokṣaṇavidhibhyām viṣṇupratimāsamprokṣaṇavidhibhiḥ
Dativeviṣṇupratimāsamprokṣaṇavidhaye viṣṇupratimāsamprokṣaṇavidhibhyām viṣṇupratimāsamprokṣaṇavidhibhyaḥ
Ablativeviṣṇupratimāsamprokṣaṇavidheḥ viṣṇupratimāsamprokṣaṇavidhibhyām viṣṇupratimāsamprokṣaṇavidhibhyaḥ
Genitiveviṣṇupratimāsamprokṣaṇavidheḥ viṣṇupratimāsamprokṣaṇavidhyoḥ viṣṇupratimāsamprokṣaṇavidhīnām
Locativeviṣṇupratimāsamprokṣaṇavidhau viṣṇupratimāsamprokṣaṇavidhyoḥ viṣṇupratimāsamprokṣaṇavidhiṣu

Compound viṣṇupratimāsamprokṣaṇavidhi -

Adverb -viṣṇupratimāsamprokṣaṇavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria