Declension table of ?viṣṇupratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeviṣṇupratiṣṭhā viṣṇupratiṣṭhe viṣṇupratiṣṭhāḥ
Vocativeviṣṇupratiṣṭhe viṣṇupratiṣṭhe viṣṇupratiṣṭhāḥ
Accusativeviṣṇupratiṣṭhām viṣṇupratiṣṭhe viṣṇupratiṣṭhāḥ
Instrumentalviṣṇupratiṣṭhayā viṣṇupratiṣṭhābhyām viṣṇupratiṣṭhābhiḥ
Dativeviṣṇupratiṣṭhāyai viṣṇupratiṣṭhābhyām viṣṇupratiṣṭhābhyaḥ
Ablativeviṣṇupratiṣṭhāyāḥ viṣṇupratiṣṭhābhyām viṣṇupratiṣṭhābhyaḥ
Genitiveviṣṇupratiṣṭhāyāḥ viṣṇupratiṣṭhayoḥ viṣṇupratiṣṭhānām
Locativeviṣṇupratiṣṭhāyām viṣṇupratiṣṭhayoḥ viṣṇupratiṣṭhāsu

Adverb -viṣṇupratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria