Declension table of ?viṣṇupañjarayantravidhi

Deva

MasculineSingularDualPlural
Nominativeviṣṇupañjarayantravidhiḥ viṣṇupañjarayantravidhī viṣṇupañjarayantravidhayaḥ
Vocativeviṣṇupañjarayantravidhe viṣṇupañjarayantravidhī viṣṇupañjarayantravidhayaḥ
Accusativeviṣṇupañjarayantravidhim viṣṇupañjarayantravidhī viṣṇupañjarayantravidhīn
Instrumentalviṣṇupañjarayantravidhinā viṣṇupañjarayantravidhibhyām viṣṇupañjarayantravidhibhiḥ
Dativeviṣṇupañjarayantravidhaye viṣṇupañjarayantravidhibhyām viṣṇupañjarayantravidhibhyaḥ
Ablativeviṣṇupañjarayantravidheḥ viṣṇupañjarayantravidhibhyām viṣṇupañjarayantravidhibhyaḥ
Genitiveviṣṇupañjarayantravidheḥ viṣṇupañjarayantravidhyoḥ viṣṇupañjarayantravidhīnām
Locativeviṣṇupañjarayantravidhau viṣṇupañjarayantravidhyoḥ viṣṇupañjarayantravidhiṣu

Compound viṣṇupañjarayantravidhi -

Adverb -viṣṇupañjarayantravidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria