Declension table of ?viṣṇupañjara

Deva

NeuterSingularDualPlural
Nominativeviṣṇupañjaram viṣṇupañjare viṣṇupañjarāṇi
Vocativeviṣṇupañjara viṣṇupañjare viṣṇupañjarāṇi
Accusativeviṣṇupañjaram viṣṇupañjare viṣṇupañjarāṇi
Instrumentalviṣṇupañjareṇa viṣṇupañjarābhyām viṣṇupañjaraiḥ
Dativeviṣṇupañjarāya viṣṇupañjarābhyām viṣṇupañjarebhyaḥ
Ablativeviṣṇupañjarāt viṣṇupañjarābhyām viṣṇupañjarebhyaḥ
Genitiveviṣṇupañjarasya viṣṇupañjarayoḥ viṣṇupañjarāṇām
Locativeviṣṇupañjare viṣṇupañjarayoḥ viṣṇupañjareṣu

Compound viṣṇupañjara -

Adverb -viṣṇupañjaram -viṣṇupañjarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria