Declension table of ?viṣṇupañcakavratakathā

Deva

FeminineSingularDualPlural
Nominativeviṣṇupañcakavratakathā viṣṇupañcakavratakathe viṣṇupañcakavratakathāḥ
Vocativeviṣṇupañcakavratakathe viṣṇupañcakavratakathe viṣṇupañcakavratakathāḥ
Accusativeviṣṇupañcakavratakathām viṣṇupañcakavratakathe viṣṇupañcakavratakathāḥ
Instrumentalviṣṇupañcakavratakathayā viṣṇupañcakavratakathābhyām viṣṇupañcakavratakathābhiḥ
Dativeviṣṇupañcakavratakathāyai viṣṇupañcakavratakathābhyām viṣṇupañcakavratakathābhyaḥ
Ablativeviṣṇupañcakavratakathāyāḥ viṣṇupañcakavratakathābhyām viṣṇupañcakavratakathābhyaḥ
Genitiveviṣṇupañcakavratakathāyāḥ viṣṇupañcakavratakathayoḥ viṣṇupañcakavratakathānām
Locativeviṣṇupañcakavratakathāyām viṣṇupañcakavratakathayoḥ viṣṇupañcakavratakathāsu

Adverb -viṣṇupañcakavratakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria