Declension table of ?viṣṇupañcaka

Deva

NeuterSingularDualPlural
Nominativeviṣṇupañcakam viṣṇupañcake viṣṇupañcakāni
Vocativeviṣṇupañcaka viṣṇupañcake viṣṇupañcakāni
Accusativeviṣṇupañcakam viṣṇupañcake viṣṇupañcakāni
Instrumentalviṣṇupañcakena viṣṇupañcakābhyām viṣṇupañcakaiḥ
Dativeviṣṇupañcakāya viṣṇupañcakābhyām viṣṇupañcakebhyaḥ
Ablativeviṣṇupañcakāt viṣṇupañcakābhyām viṣṇupañcakebhyaḥ
Genitiveviṣṇupañcakasya viṣṇupañcakayoḥ viṣṇupañcakānām
Locativeviṣṇupañcake viṣṇupañcakayoḥ viṣṇupañcakeṣu

Compound viṣṇupañcaka -

Adverb -viṣṇupañcakam -viṣṇupañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria