Declension table of ?viṣṇupatnī

Deva

FeminineSingularDualPlural
Nominativeviṣṇupatnī viṣṇupatnyau viṣṇupatnyaḥ
Vocativeviṣṇupatni viṣṇupatnyau viṣṇupatnyaḥ
Accusativeviṣṇupatnīm viṣṇupatnyau viṣṇupatnīḥ
Instrumentalviṣṇupatnyā viṣṇupatnībhyām viṣṇupatnībhiḥ
Dativeviṣṇupatnyai viṣṇupatnībhyām viṣṇupatnībhyaḥ
Ablativeviṣṇupatnyāḥ viṣṇupatnībhyām viṣṇupatnībhyaḥ
Genitiveviṣṇupatnyāḥ viṣṇupatnyoḥ viṣṇupatnīnām
Locativeviṣṇupatnyām viṣṇupatnyoḥ viṣṇupatnīṣu

Compound viṣṇupatni - viṣṇupatnī -

Adverb -viṣṇupatni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria