Declension table of ?viṣṇupati

Deva

MasculineSingularDualPlural
Nominativeviṣṇupatiḥ viṣṇupatī viṣṇupatayaḥ
Vocativeviṣṇupate viṣṇupatī viṣṇupatayaḥ
Accusativeviṣṇupatim viṣṇupatī viṣṇupatīn
Instrumentalviṣṇupatinā viṣṇupatibhyām viṣṇupatibhiḥ
Dativeviṣṇupataye viṣṇupatibhyām viṣṇupatibhyaḥ
Ablativeviṣṇupateḥ viṣṇupatibhyām viṣṇupatibhyaḥ
Genitiveviṣṇupateḥ viṣṇupatyoḥ viṣṇupatīnām
Locativeviṣṇupatau viṣṇupatyoḥ viṣṇupatiṣu

Compound viṣṇupati -

Adverb -viṣṇupati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria