Declension table of ?viṣṇuparāyaṇa

Deva

MasculineSingularDualPlural
Nominativeviṣṇuparāyaṇaḥ viṣṇuparāyaṇau viṣṇuparāyaṇāḥ
Vocativeviṣṇuparāyaṇa viṣṇuparāyaṇau viṣṇuparāyaṇāḥ
Accusativeviṣṇuparāyaṇam viṣṇuparāyaṇau viṣṇuparāyaṇān
Instrumentalviṣṇuparāyaṇena viṣṇuparāyaṇābhyām viṣṇuparāyaṇaiḥ viṣṇuparāyaṇebhiḥ
Dativeviṣṇuparāyaṇāya viṣṇuparāyaṇābhyām viṣṇuparāyaṇebhyaḥ
Ablativeviṣṇuparāyaṇāt viṣṇuparāyaṇābhyām viṣṇuparāyaṇebhyaḥ
Genitiveviṣṇuparāyaṇasya viṣṇuparāyaṇayoḥ viṣṇuparāyaṇānām
Locativeviṣṇuparāyaṇe viṣṇuparāyaṇayoḥ viṣṇuparāyaṇeṣu

Compound viṣṇuparāyaṇa -

Adverb -viṣṇuparāyaṇam -viṣṇuparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria